रुग्णतायाः कारणात् अवकाश प्राप्तये स्व प्राचार्यं प्रार्थनापत्रं लिखत

प्रश्न – भवान दशम् कक्षायाः छात्रः श्यामः अस्ति। स्वविद्यालयस्य प्रधानाचार्याय दिनद्वयस्य रुग्णावकाशार्थं प्रार्थनापत्रं लिखतु।

उत्तरम्-


सेवायाम्,
श्रीमन्तः प्रधानाचार्यामहोदयाः
राजकीयः आदर्श-उच्च माध्यमिक विद्यालय,
जयपुरम् (राजस्थान)
विषय – दिनद्वयस्य रुग्णावकाशार्थं प्रार्थनापत्रम्।
महोदयाः !

Join


उपर्युक्तविषयान्तर्गते निवेदनम् अस्ति यत् अहं गतदिवसात् अतीव रुग्णोऽस्मि। अतः अहं विद्यालयम् आगन्तुं समर्थ: नास्मि।
प्रार्थना अस्ति यत् 13.3.21– तेः 14.3.21 दिनाङ्कपर्यन्तं दिनद्वयस्य अवकाशं स्वीकृत्य माम् अनुग्रहीष्यन्ति।

दिनांक
13.03.21
भवताम् आज्ञाकारी शिष्यः
श्यामः कक्षा दशम्


यह प्रार्थना पत्र संस्कृत भाषा में लिखा गया है नीचे इसका हिंदी अनुवाद दिया जा रहा है


हिन्दी अनुवाद


आप दशवीं कक्षा के छात्र श्याम हैं। अपने विद्यालय के प्रधानाचार्य के लिए बीमार होने के अवकाश के लिए प्रार्थना-पत्र लिखिए।

उत्तर:—-

सेवा में,
श्रीमान् प्रधानाचार्य महोदय
राजकीय आदर्श-उच्च माध्यमिक विद्यालय
जयपुर (राजस्थान)
विषयः- दो दिन की अस्वस्थता अवकाश के लिए प्रार्थना पत्र
महोदय,
उपर्युक्त विषय के अन्तर्गत निवेदन है कि मैं गत दिन से अत्यन्त बीमार हूँ। इसलिए मैं विद्यालय आने में समर्थ नहीं है।
प्रार्थना है कि 13.03.21– से 14.03.21– दिन तक दो दिन का मुझे अवकाश स्वीकार कर अनुगृहीत करेंगे।